*श्री सुप्रभात स्तोत्र*
यत्स्वर्गावतरोत्सवे यदभवज्जन्माभिषेकोत्सवे,
यद्दीक्षाग्रहणोत्सवे यदखिल-ज्ञानप्रकाशोत्सवे ।
यन्निर्वाणगमोत्सवे जिनपते: पूजाद्भुतं तद्भवै:,
सङ्गीतस्तुतिमङ्गलै: प्रसरतां मे सुप्रभातोत्सव:॥ १॥
श्रीमन्न तामर-किरीट मणि प्रभाभि-,
रालीढ पाद युग- दुर्धर कर्मदूर,
श्रीनाभिनन्दन ! जिनाजित ! शम्भवाख्य,
त्वद्ध्यान तोऽस्तु सततं मम सुप्रभातम् ॥ २॥
छत्रत्रय प्रचल चामर- वीज्य मान,
देवाभि नन्दन मुने! सुमते! जिनेन्द्र!
पद्मप्रभारुणमणि-द्युतिभासुराङ्ग
त्वद्ध्यान तोऽस्तु सततं मम सुप्रभातम् ॥ ३॥
अर्हन्! सुपाश्र्व! कदलीदलवर्णगात्र,
प्रालेयतारगिरिमौक्तिकवर्णगौर !
चन्द्रप्रभ! स्फटिकपाण्डुरपुष्पदन्त!
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥ ४॥
सन्तप्तकाञ्चनरुचे जिन! शीतलाख्य!
�ोयान्! विनष्टदुरिताष्टकलङ्कपङ्क
बन्धूकबन्धुररुचे! जिन! वासुपूज्य!
त्वद्ध्यान तोऽस्तु सततं मम सुप्रभातम्॥ ५॥
उद्दण्ड दर्पक-रिपो विमला मलाङ्ग!
स्थेमन्न नन्त-जिद नन्त सुखाम्बुराशे
दुष्कर्म कल्मष विवर्जित-धर्मनाथ!
त्वद्ध्यान तोऽस्तु सततं मम सुप्रभातम्॥ ६॥
देवामरी-कुसुम सन्निभ-शान्तिनाथ!
कुन्थो! दया गुण विभूषण भूषिताङ्ग।
देवाधि देव! भगवन्नर तीर्थनाथ
त्वद्ध्यान तोऽस्तु सततं मम सुप्रभातम्॥ ७॥
यन्मोहमल्लमदभञ्जन-मल्लिनाथ!
क्षेमङ्करावितथशासन -सुव्रताख्य!
सत्सम्पदा प्रशमितो नमिनामधेय
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम् ॥ ८॥
तापिच्छगुच्छरुचिरोज्ज्वल-नेमिनाथ!
घोरोपसर्गविजयिन् जिन! पाश्र्वनाथ!
स्याद्वादसूक्तिमणिदर्पण! वर्धमान!
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम्॥ ९॥
प्रालेयनील - हरितारुण-पीतभासम्
यन्मूर्तिमव्ययसुखावसथं मुनीन्द्रा:।
ध्यायन्ति सप्ततिशतं जिनवल्लभानां,
त्वद्ध्यानतोऽस्तु सततं मम सुप्रभातम्॥ १०॥
सुप्रभातं सुनक्षत्रं माङ्गल्यं परिकीर्तितम्।
चतुर्विंशतितीर्थानां सुप्रभातं दिने दिने॥ ११॥
सुप्रभातं सुनक्षत्रं �ोय: प्रत्यभिनन्दितम्।
देवता ऋषय: सिद्धा: सुप्रभातं दिने दिने ॥ १२॥
सुप्रभातं तवैकस्य वृषभस्य महात्मन:
येन प्रवर्तितं तीर्थं भव्यसत्त्वसुखावहम्॥ १३॥
सुप्रभातं जिनेन्द्राणां ज्ञानोन्मीलितचक्षुषाम्।
अज्ञानतिमिरान्धानां नित्यमस्तमितो रवि:॥ १४॥
सुप्रभातं जिनेन्द्रस्य वीर: कमललोचन:।
येन कर्माटवी दग्धा शुक्लध्यानोग्रवह्निना॥ १५॥
सुप्रभातं सुनक्षत्रं सुकल्याणं सुमङ्गलम्।
त्रैलोक्यहितकर्र्तृणां जिनानामेव शासनम्॥ १६॥