सिद्धा-नुद्धूत-कर्मप्रकृति-समुदयान्,साधितात्म-स्वभावान्।
वन्दे सिद्धि:-प्रसिद्ध्यै, तदनुपम-गुण-प्रग्रहाकृष्टि-तुष्ट:॥
सिद्धि: स्वात्मोपलब्धि: प्रगुण-गुण गणोच्छादि-दोषापहाराद्,
योग्योपादान-युक्त्या दृषद् इह यथा हेम-भावोपलब्धि:॥ १॥
नाभाव: सिद्धि-रिष्टा, न निज-गुण-हतिस्तत् तपोभिर्न युक्ते:,
अस्त्यात्मानादिबद्ध:स्वकृतजफलभुक्-,तत् क्षयान् मोक्षभागी।
ज्ञाता दृष्टा स्वदेह-प्रमिति-रुपसमाहार-विस्तार-धर्मा,
ध्रौव्योत्पत्ति-व्ययात्मा, स्वगुणयुत इतो, नान्यथा साध्यसिद्धि:॥ २॥
स त्वन्तर्बाह्य-हेतु-प्रभव-विमल-सद्दर्शन-ज्ञान-चर्या-
संपद्धेति-प्रघात-क्षत-दुरिततया, व्यञ्जिताचिन्त्य-सारै:।
कैवल्यज्ञानदृष्टि-प्रवर-सुख-महावीर्य सम्यक्त्वलब्धि -
ज्र्योति-र्वातायनादि-स्थिर-परमगुणै-,रद्भुतै-र्भासमान:॥३॥
जानन् पश्यन् समस्तं, सम-मनुपरतं, संप्रतृप्यन् वितन्वन्,
धुन्वन् ध्वान्तं नितान्तं, निचित-मनुपमं, प्रीणयन्नीशभावम्।
कुर्वन् सर्व-प्रजाना-मपर-मभिभवन्, ज्योति-रात्मानमात्मा,
आत्मन्येवात्मनाऽसौ, क्षण-मुपजनयन्-,सत्स्वयंभू: प्रवृत्त:॥ ४॥
छिन्दन् शेषानशेषान्-, निगल-बल-कलींस्तै-रनन्त-स्वभावै:,
सूक्ष्मत्वाग्र्यावगाहा-,गुरु-लघुक-गुणै:, क्षायिकै: शोभमान:।
अन्यैश्चान्य-व्यपोह-, प्रवण-विषय-संप्राप्ति-लब्धि-प्रभावै-
रूध्र्वं व्रज्या स्वभावात् समय-मुपगतो धाम्नि संतिष्ठतेऽग्र्ये॥ ५॥
अन्याकाराप्ति-हेतु-, र्न च भवति परो येन तेनाल्प-हीन:,
प्रागात्मोपात्त-देह-, प्रति-कृति रुचिराकार एव ह्यमूर्त:।
क्षुत्-तृष्णा-श्वास-कास-,ज्वरमरण-जरानिष्ट-योग-प्रमोह-
व्यापत्याद्युग्र-दु:ख-,प्रभवभवहते:,कोऽस्य सौख्यस्य माता॥ ६॥
आत्मोपादान-सिद्धं, स्वय-मतिशय-वद्-, वीत-बाधं विशालं,
वृद्धि-ह्रास-व्यपेतं, विषय-विरहितं, नि:प्रतिद्वन्द्व-भावम्।
अन्य-द्र्रव्यानपेक्षं, निरुपमममितं, शाश्वतं सर्व-कालम्,
उत्कृष्टानन्त-सारं, परम-सुखमतस्तस्य सिद्धस्य जातम्॥ ७॥
नार्थ: क्षुत्-तृढ्-विनाशाद्, विविध-रसयुतै-,रन्न-पानै-रशुच्या,
नास्पृष्टे-र्गन्ध-माल्यै-, र्न हि मृदुशयनै-ग्र्लानि-निद्राद्यभावात्।
आतङ्कार्ते-रभावे, तदुपशमन- सद्-, भेषजानर्थतावद्,
दीपा-नर्थक्य-वद् वा, व्यपगत-तिमिरे, दृश्यमाने समस्ते॥ ८॥
तादृक्-सम्पत्-समेता, विविध-नय-तप:, संयम-ज्ञान-दृष्टि -
चर्या-सिद्धा: समन्तात्, प्रवितत्-यशसो, विश्व-देवाधि-देवा:।
भूता भव्या भवन्त:, सकल-जगति ये, स्तूयमाना विशिष्टैस्,
तान् सर्वान् नौम्यनन्तान्, निजिगमिषुररं तत्स्वरूपं त्रिसन्ध्यम्॥ ९॥
कृत्वा कायोत्सर्गं, चतुरष्ट-दोष-विरहितं सुपरिशुद्धं।
अतिभक्तिसंप्रयुक्तो,यो वन्दते सो लघु लभते परम सुखम्॥
अंचलिका
इच्छामि भंते। सिद्धभत्ति-काउस्सग्गो कओ तस्सालोचेउं सम्म-णाण-सम्मदंसण सम्मचरित्तजुत्ताणं, अट्ठविहकम्म-विप्पमुक्काणं, अट्ठगुण-संपण्णाणं, उड्ढलोयमत्थयम्मि पइट्ठियाणं, तवसिद्धाणं, णयसिद्धाणं, संजमसिद्धाणं, चरित्तसिद्धाणं, अतीताणागदवट्टमाण-कालत्तय-सिद्धाणं, सव्व-सिद्धाणं, णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइ-गमणं, समाहि-मरणं, जिणगुण-संपत्ति होउ मज्झं।