भक्तमर स्तोत्र
भक्तामर प्रणत मौलि मणि प्रभाणा
मुद्योतकं दलित पाप तमो वितानम्।
सम्यक् प्रणम्य जिनपादयुगं युगादा
वालम्बनं भवजले पततां जनानाम्।।1।।
यः संस्तुतः सकलवाङ्गमय तत्व बोधा
दुद्भूत-बुद्धि पटुभिः सुरलोक नाथै।
स्तोत्रैर्जगत्त्रितय चित्त-हरै-रुदारैः,
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम।।2।।
बद्ध्याविनाऽपि विबुधार्चित-पादपीठ,
स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम्।
मन्यः क इच्छति जनः सहसा ग्रहीतुम्।।3।।
वक्तुं गुणान् गुण समुद्र शशांक कान्तान्
कस्ते क्षमः सुरगुरु प्रतियोधपि बुद्धना।
कल्पान्तकाल पवनो0त चक्र चुके।
को वा तरीतमुमलमम्बुनिधि भुज दयाम्।।4।।
सोऽहं तथापि तव भक्ति वशान्मुनीश।
कर्तुं स्तवं विगत-शक्तिरपि प्रवृतः।
प्रीत्यात्म-वीर्यमविचार्य मृगो मृगेन्द्रम्,
नाभ्येति किं निजशिशोः परिपालनार्थम्।।5।।
अल्पश्रुतं श्रुतवतां परिहास धाम,
त्वद् भक्तिरेव मुखरीकुरुते बलान्माम्।
यत्कोकिलः किल मधौ मधुरं विरौति,
तच्चाम्र-चारु-कलिका-निकरैक हेतु।।6।।
त्वत्संस्तवेन भव संतति सन्निबद्धं,
पापं क्षणात्क्षयमुपैति शरीरभाजाम्।
आक्रान्त-लोकमणि-नीलमशेषमाशु,
सूर्याशु-भिन्नमिव शार्वरमन्धकारम्।।7।।
मत्त्वेति नाथ ! तव संस्तवनं मयेद
मारभ्यते तनुधियापि तव प्रभावात्।
चेता हरिष्यति सतां नलिनी-दलेष्ज्ञु,
मुक्ता फल-द्युतिमुपैति ननूद-बिन्दुः।।8।।
आस्तां तव स्तवनमस्त-समस्त-दोष्ज्ञं,
त्वत्सङ्कथापि जगतां दुरिताचि हंति।
दूरे सहस्र-किराः कुरुते प्रभैव,
पद्माकरेषु जल जानि विकासभांजि।।9।।
मात्येद्भुतं भुवन-भूषण ! भूतनाथ।
भूतैं गुणे भू वि भवन्तमिष्ट वन्तः।
तल्या भवन्ति भवतो ननु तेन किं वा,
मूल्याकिन य इह नात्मसमं करोति।।10.।।
दृष्ट्वा भवन्तमानमेष विलोकनीये,
नान्यत्र तोषमुपयाति जनस्य चक्षुः।
पीन्वा पयः शशिकर-द्युति-दुग्ध-सिन्धोः,
क्षारं जलं जलनिधेरसितुं क इच्छेत्।।11।।
यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वं,
निर्मापितस्त्रि-भुवनैक-ललाम-भूत।
तावन्त एव खलु तेऽप्यणवः पृथिव्यां
यत्ते समानमपरं न हि रुपमस्ति।।12।।
वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि,
निः शेष्ज्ञ निर्जित-जगत्त्रितयोपमानम्।
बिम्बं कलंक-मलिनं क्व निशाकरस्य,
यद्वासरे भवति पाण्डु-पलाशकल्पं।।13।।
सम्पूर्णमण्डल-शशाङ्क कला कलाप
शुभ्रा गुणास्त्रिभुवनं तव लङ्बयन्ति।
येसंश्रिता-स्त्रि-जगदीश्वर-नाथमेके,
कस्तान्निवायति संचरतो यथेष्टम्।।14।।
चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि
नीतं मनागपि मनो न विकार-मार्गम्।
कल्पान्त-काल-मरुता चलिताचलेन,
हिकंमन्दराद्रि-शिखरं चलितं कदाचित्।।15।।
निर्धूम वर्तिर पवर्जित तैल पूरः,
कृत्स्नं जगत्त्रयमिदं षकटीकरोषि।
गम्यो न जातु मरूतो चलियाचलानां
दीपोऽपरस्त्वमसि नाश जगप्रकाशः।।16।।
नास्तं कदाचिदुपयासि न राहु-गम्यः,
स्पष्टी करोषि सहसा युगपंजगन्ति।
नाम्भोधरोदर-निरुद्ध-महा-प्रभावः,
सुयौतिशायि-महिमासि मुनींद्र! लोके।।17।।
नित्योदयं दलित-मोह-महान्धकारं,
गम्यं न राहु-वदनस्य न वारिदानाम्।
विभा्रजते तव मुखाब्जमनल्पकान्तिं,
विद्योतयज्जगदपूर्व-शशांक बिम्बम्।18।।
किं शर्वरीशु शशिनाह्नि विवस्वता वा
युष्मन्मुखेन्दु-दलितेषु तमः सु नाथ्र।
निष्पन्न-शालि-वन-शालिनि जीव-लोके,
कार्यं कियज्जलधरैर्जल-भार नर्मैः।।10।
ज्ञानं यथा त्वयि विभाति कृतावकाशं,
नैवं तथा हरि-हरादिषु नायकेशु।
तेजः स्फुरन्मणिषु याति यथा महत्वं,
नैवं तु काच-शकले किरणाकुलेऽपि।।20।।
मन्ये वरं हरिहरादय एव दृष्टा,
दृष्टेषु येषु हृदयं त्वयि तोषमेति।
किं वीक्षितेन भवता भुवि येन नान्यः
काश्चिन्मनोहरति नाथ! भवान्तरेऽपि।।21।।
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
चान्या सुतं त्वदुपम जननजी प्रसूता।
सर्वा दिशो दधति भानि सहस्ररश्ंिम,
प्राच्यव दिग्जनयदि स्फुरदंशु-जालम्।।22।।
त्वामामनन्ति मुनयः परमं पुमांस-
मादित्य-वर्णममलं तमसः पुरस्तात्।
त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं,
नान्यः शिव‘ शि-पदस्रू मुनीन्द्र! पंथाः।।23।।
त्वामव्ययंविभुमचिन्त्यमसंख्यमाद्यं,
ब्रह्माणमीश्वर मनन्तमनंग केतुम्।
योगीश्वरं विदित - योगमनेकमेकं,
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः।।24।।
बुद्धस्त्वमेव विबुधार्चित बुद्धि-बोधात्
त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात्।
धाताऽसिधीर! शिव-मार्ग-विधेर्विधानात्,
व्यक्तं त्वमेव भगवन् पुरुष्ज्ञोत्तमोऽसि।।25।।
तुभ्यं नमस्त्रि भुवनार्तिहराय नाथ।
?तुभ्यं नमः क्ष्ज्ञिति-तलामल-भूषणाय,
तुभ्यं नमस्त्रि जगतः परमेश्वराय
तुभ्यं नमो जिनभवोदधि शोषणाय।।26।।
को विस्मयोऽत्र यदि नाम गुणैरशेषै
स्त्वं संश्रितो निरवकाशतया मुनीश।
दोषैरुपात्त-विविधाश्रय-जात-गर्वेः,
स्वप्नांतरेऽपि न कदाचिदपीक्षितोऽसि।।27।।
उच्चैरशोक-तरु संश्रित पुनम यूख
माभाति रुपममलं भवतो नितान्तम्।
स्पष्टोल्लसत्किरणमस्त नमो वितानं,
बिम्ब स्वेरिव पयोधर पार्थ वर्ति।।28।।
सिंहासने मणि-मयुख-शिखा-विचि.े,
विभ्राजते तव वपुः कनकावदातं।
बिम्बं वियद्विलसदंशुलता-वितानं,
तुंगोदयाद्रि-शिरसीव-सहस्र-रश्मे।।।29।।
कुन्दावदात-चल-चामर-चारु-शोभं,
विभ्राजते तव वपु$ कलधौत-कान्तम्।
उद्यच्छशांक शुचि निर्झरवारि-धार
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम्।।30।।
दत्र-त्रयं तव विभाति शशांक कांत
मुच्चैः स्थितं स्थगित भानु कर प्रतापं।
मुक्ताफल प्रकर जाल विवृद्ध शोभं,
प्रख्यापयत्त्रिजगतः परमेश्वरत्वम्।।31।
गंभीरतार-रव-पूरित-दिग्विभाग
स्त्रैलोक्य-लोक-शुभ-संगम-भूति- दक्षः।
सद्धमराज-जय घोषश्ण घोषकः सन्,
खे दुन्दुभिर्घ्वनति ते यशसः प्रवादी।।32।।
मंदार सुन्दर नमेरु सुपारिजात
संतानकादि कुसुमोत्कर वृष्टिरुद्धा।
संतानकादि-कुसुमोत्कर-वृष्टिरुद्धा।
गंधोद बिन्दु शुभ-मन्द मरुत्प्रपाता,
दिव्या दिखः पतति ते वचसां िितर्वा।।33।।
शुभप्रभा वलय भूरि विभा विभोस्ते,
लो कृत्रये द्य्रुतिमतां द्युतिमाक्ष्ज्ञिपन्ती
प्रोद्यत् दिवाकर, निरंतर भूरि संख्या,
जय त्यधि निशामपि सोमसोम्यां।।34।
स्वर्गापवर्ग गम मार्ग विमार्गणेष्टः,
सद्धर्म तत्त्व कथनैक पटुस्त्रिलोक्याः,
दिव्यध्वनिर्भवति ते विशदार्थ सर्व
भाषा स्वभाव परिणाम गुणैः प्रयोज्यः।।35।।
उन्निद्र हेम नव पंकज पुंज कांती।
पर्युल्लसन्नख मयूख शिखाभिरामौ।
पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः
पद्मानि तत्र विबुधाः परिकल्पयन्ति।।36।।
इत्थं यथा तव विभूतिरभूज्जिनेन्द्रः।
ार्मोपदेशन-विधौ न तथा परस्य।
यादृक्प्रभा दिन कृतः प्रहतान्धकारा,
ताद्दक् कुतौ ग्रहगणस्य विकाशिनोऽपि।।37।।
श्च्योतन्मदाविल विलोल कपोल मूल
मत्त भ्रमद्भ्रमर नाद विवृद्ध कोपम्।
ऐरावताभमिभ मुद्धत माप तन्तं,
दृष्ट्वा भयं भवति नो भवदाश्रितानां।।38।।
भिन्नेभ कुम्भगल दुज्जवल शोणिता
मुक्ताफल प्रकर भूषित भूमि भागः।
बद्धक्रमः क्रमगतं हरिणाधिपोऽपि
नाक्रामति क्रम युगाचल संश्रितं ते ।।39।।
कल्पांत काल पवनोद्धत वह्नि कल्पं
दा वानलं ज्वलितुज्जवलमुत्स्फुलिंगम्।
विश्वं जिघत्सुमिव मन्मुखमापतर्न्त
त्वन्नाम-कीर्तन जलं शमयत्यशेषम्।।40।।
रक्तेक्षणं समद कोकिल कंठ नीलं
क्रोधोद्धतं फणिनमुत्फण मापतन्तम्।
आक्रामति क्रम युगेेण निरस्त शंकह
स्त्वन्नाम नागदमनी हृदि यस्य पुंसः।।41।।
वल्गत्तुरंग गज गर्जित भीमनाद
माजौ बलं बलवतामपि भूपतीनां।
उद्यद्दिवाकर मयूख शिखापविद्धं,
त्वत्कीर्त्तनात्तम इवाशु भिदामुपैति।।42।।
कुन्ताग्र भिन्न गज शोणित वारिवाह
वेगावतार तरणातुर योध भीमे।
युद्धे जयं विजित दुर्जयजेय पक्षा
स्त्वत्पाद पंकज वनाश्रयिणो लभन्ते।।43।।
अम्भो निधौ क्षुभित भीषणनक्रचक्र
पाठीन पीठ भय दोल्वण वाडवाग्नौ।
रंगत्तरंग शिखर स्थित यान पात्रा,
स्त्रासं विहाय भवतः स्मरण द्व्रजन्ति।।44।।
उद्भूत भीष्ज्ञण जलोदर भार भुग्नाः
शोच्यां दशामुपगताश्च्युत जीविताशाः।
त्वत्पाद पंकज रजोऽमृत दिग्ध देहा,
मर्त्यां भवंति मकरध्वज तुल्यरुपाः।।45।।
आपाद कंठमुरु शृंखल वेष्टितांगा,
गाढ वृहन्निगड कोटि निघृष्ट जंघा।
त्वन्नाम मंत्रमनिशं मनुजाः स्मरंतः,
सद्यः स्वयं विगत बंध भया भवन्ति।।46।।
मत्तद्विपेन्द्र मगराज दवानलाहि
संग्राम वारिधि महोदर बंधनोत्थं।
तस्याशु नाशमुपयाति भयं भियेव,
यस्तावकं स्तवमिमं मतिमानधीते।।47।।
स्तोत्र स्त्रजं तव जिनेन्द्र! गुणैर्निबद्धां
भक्त्या मया रुचिर वर्ण विचित्र पुष्पां।
धत्ते जनो य इह कंठ गतामजस्त्रं
तं मानतुंगमवशा समुपैति लक्ष्मीः।।48।।
इति श्री मानतुंगाचार्य विरचित आदिनाथस्तोत्र (भक्तामर स्तोत्रं)