उत्कृष्ट वर्ण-नव-हेम-रसाभि राम-देव-,
प्रभा-वलय-सङ्गम-लुप्त-दीप्तिम्।
धारां घृतस्य शुभ-गध-गुणानु-मेयां,
वन्देऽर्हतां सुरभि-संस्नप-नौप-युक्ताम्॥28॥
मंत्र - (१) ॐ ह्रीं श्रीं क्लीं ऐं अर्ह वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं झ्वीं इवीं क्ष्वी क्ष्वी द्रां द्रां द्रीं द्रीं द्रावय द्रावय।ॐ नमोऽर्हते भगवते श्री मते....…जिन मभिषेक यामि स्वाहा। घृता
अर्घ- संसार महा दुख सागर में
प्रभु गोते खाते आया हूँ।
अब सार भूत को पाने को
इस घृत की धारा देता हूँ।
उदक चन्दन तंदुल पुष्पकैश्चरु
सुदीप सुधूप फलार्घकैः।
धवल मंगल गान रवा कुले,
जिन गृहे जिन नाथ महं यजे।।
मंत्र- ॐ ह्रीं श्रीं क्लीं........ इतिघृत स्नपनम्।