सरस्वती देवी के 108 मंत्र
अर्हवक्त्राब्ज संभूतां, गणाधीशावतारितां,
महर्षिधारितां स्तोस्ये, नाम्नामष्टशतेन गां ॥1॥
(1) ॐ ह्रीं श्री आदिब्रह्म मुखाम्भोज प्रभवायै नमः।
(2) ॐ ह्रीं द्वादशांगिन्यै नमः ।
( 3 ) ॐ ह्रीं सर्वभाषायै नमः ।
(4) ॐ ह्रीं वाण्यै नमः ।
(5) ॐ ह्रीं शारदायै नमः ।
(6) ॐ ह्रीं गिरे नमः ।
(7) ॐ ह्रीं सरस्वत्यै नमः।
(8) ॐ ह्रीं ब्राहम्यै नमः ।
( 9 ) ॐ ह्रीं वाग्देवतायै नमः ।
(10) ॐ ह्रीं दैव्ये नमः ।
(11) ॐ ह्रीं भारव्यै नमः ।
(12) ॐ ह्रीं श्री निवासिन्यै नमः।
( 13 ) ॐ ह्रीं आचारसूत्रकृत पादायै नमः ।
(14) ॐ ह्रीं स्थानतुर्यागजंघायै नमः ।
( 15 ) ॐ ह्रीं व्याख्या प्रज्ञप्तिज्ञातृधर्म कथांगचारुभासुरायै नमः।
( 16 ) ॐ ह्रीं उपासकांग सन्मध्यायै नमः ।
( 17 ) ॐ ह्रीं अंतकृद्दशांग नाभिकायै नमः ।
( 18 ) ॐ ह्रीं अनुत्तरोप पत्तिदशप्रश्नव्याकरस्तन्यै नमः ।
(19) ॐ ह्रीं विपाकसूत्रसद्वक्षसे नमः ।
(20) ॐ ह्रीं दृष्टिवादांगकंधरायै नमः।
(21) ॐ ह्रीं परिकर्ममहासूत्र विपुलांस विराजितायै नमः
(22) ॐ ह्रीं चन्द्रमार्तंडप्रज्ञप्ति भास्वबाहुसु बल्लयै नमः ।
( 23 ) ॐ ह्रीं जम्बूद्वीपसागर प्रज्ञप्तिसत्करायै नमः।
(24) ॐ ह्रीं व्याख्याप्रज्ञप्ति विभ्राजत्पंचशाखामनोहरायै नमः ।
(25) ॐ ह्रीं पूर्वानुयोगवदनायै नमः ।
(26) ॐ ह्रीं पूर्वाख्यचिबुकांचितायै नमः ।
( 27 ) ॐ ह्रीं उत्पादपूर्वसन्नासायै नमः ।
(28) ॐ ह्रीं अग्रायणीयदंतायै नमः ।
(29) ॐ ह्रीं अस्तिनास्तिप्रवादोष्ठायै नमः ।
(30) ॐ ह्रीं चित्प्रवादकपोलायै नमः।
(31) ॐ ह्रीं सत्यप्रवादरसनायै नमः।
(32) ॐ ह्रीं आत्मप्रवादमहाहनवे नमः ।
(33) ॐ ह्रीं कर्मप्रवादसत्तालवे नमः ।
(34) ॐ ह्रीं प्रत्याख्यानललाटायै नमः ।
( 35 ) ॐ ह्रीं विद्यानुवादकल्याण
नामधेयसुलोचनायै नमः ।
( 36 ) प्राणावायक्रियाविशालपूर्वभ्रूधनुर्लतायै नमः ।
(37) ॐ ह्रीं लोकबिन्दुमहासारचूलिका श्रवणद्वयायै नमः।
(38) ॐ ह्रीं स्थलगाख्यलसच्छीर्षायै नमः ।
(39) ॐ ह्रीं जलगाख्यमहाकचायै नमः ।
(40) ॐ ह्रीं मायागतसुलावण्यायै नमः।
(41) ॐ ह्रीँ रूपगाख्यसुरुपिण्यै नमः।
(42) ॐ ह्रीं आकाशगत सौन्दर्यायै नमः।
(43) ॐ ह्रीं श्री कलापिसुवाहनायै नमः।
(44) ॐ ह्रीं निश्चयव्यवहारट्टङ्नूपुरायै नमः ।
(45) ॐ ह्रीं बोधमेखलायै नमः ।
(46) ॐ ह्रीं सम्यक् चारित्रशीलद्वारायै नमः ।
( 47 ) ॐ ह्रीं महोज्ज्वलायै नमः।
(48) ॐ ह्रीं नैगमामोघकेयूरायै नमः ।
(49) ॐ ह्रीं संग्रहानघचोलकायै नमः ।
(50) ॐ ह्रीं व्यवहारोद्घकटकाय नमः ।
( 51 ) ॐ ह्रीं ऋजुसूत्रसुकंकणायै नमः ।
(52) ॐ ह्रीं शब्दोज्ज्वलमहापाशायै नमः।
( 53 ) ॐ ह्रीं समभिरुढ़महांकुशायै नमः ।
( 54 ) ॐ ह्रीं एवंभूतसन्मुद्रायै नमः ।
(55) ॐ ह्रीं दशधर्ममहाम्बरायै नमः।
( 56 ) ॐ ह्रीं जयमालालसद्हस्तायै नमः ।
( 57 ) ॐ ह्रीं पुस्तकांकितसत्करायै नमः ।
(58) ॐ ह्रीं नयप्रमाणताटंकायै नमः।
(59) ॐ ह्रीं प्रमाणद्वयकर्णिकायै नमः ।
(60) ॐ ह्रीं केवलज्ञानमुकुटायै नमः ।
(61) ॐ ह्रीं शुक्लध्यानविशेषकायै नमः ।
(62) ॐ ह्रीं स्यात्कारप्राणजीवन्त्यै नमः ।
(63) ॐ ह्रीं चिद्रुपादेयभाषिण्यै नमः ।
(64) ॐ ह्रीं अनेकांतात्मकानंदपद्यासननिवासिन्यै नमः ।
( 65 ) ॐ ह्रीं सप्तभंगीसितच्छत्रायै नमः ।
(66) ॐ ह्रीं नयषट्कप्रदीपिकायै नमः ।
(67) ॐ ह्रीं द्रव्यार्थिकनयानूनपर्यायार्थिकचामरायै नमः ।
(68) ॐ ह्रीं कैवल्यकामिन्यै नमः ।
(69) ॐ ह्रीं ज्योतिर्मय्यै नमः।
(70) ॐ ह्रीं वाङ्मयरुपिण्यै नमः ।
(71) ॐ ह्रीं पूर्वापराविरुद्धायै नमः ।
( 72 ) -ॐ ह्रीं गवे नमः ।
(73) ॐ ह्रीं श्रुत्यै नमः ।
(74) ॐ ह्रीं देवाधिदेवतायै नमः।
(75) ॐ ह्रीं त्रिलोकमंगलायै नमः।
(76) ॐ ह्रीं भव्यशरण्यायै
SASR नमः ।
(77) ॐ ह्रीं सर्ववन्दितायै नमः।
(78) ॐ ह्रीं बोधमूर्तये नमः ।
(79) ॐ ह्रीं शब्दमूर्तयै नमः ।
(80) ॐ ह्रीं चिदांनदैकरुपिण्यै नमः।
(81) ॐ ह्रीं शारदायै नमः ।
(82) ॐ ह्रीं वरदायै नमः ।
(83) ॐ ह्रीं नित्यायै नमः।
(84) ॐ ह्रीं भुक्ति मुक्ति फलप्रदायै नमः।
(85) ॐ ह्रीं वागीश्वर्यै नमः।
(86) ॐ ह्रीं विश्वरुपायै नमः ।
(87) ॐ ह्रीं शब्दब्रह्मस्वरूपिण्यै नमः।
(88) ॐ ह्रीं शुभकर्यै नमः ।
(89) ॐ ह्रीं हितंकर्यै नमः ।
(90) ॐ ह्रीं श्री कर्यै नमः ।
(91) ॐ ह्रीं शंकर्यै नमः ।
(92) ॐ ह्रीं सत्यै नमः ।
(93) ॐ ह्रीं सर्वपापक्षयंकर्यै नमः ।
(94) ॐ ह्रीं शिवंकर्यै नमः ।
(95) ॐ ह्रीं महेश्वर्यै नमः ।
(96) ॐ ह्रीं विद्यायै नमः ।
(97) ॐ ह्रीं दिव्यध्वन्ये नमः ।
(98) ॐ ह्रीं मात्रे नमः ।
(99) ॐ ह्रीं विद्वदाल्हाद दायिन्यै नमः ।
(100) ॐ ह्रीं कलयै नमः।
(101) ॐ ह्रीं भगवत्यै नमः।
(102) ॐ ह्रीं दीप्तायै नमः ।
(103) ॐ ह्रीं सर्वशोक-प्रणाशिन्यै नमः।
(104) ॐ ह्रीं महर्षिधारिण्यै नमः ।
(105) ॐ ह्रीं पूतायै नमः ।
(106) ॐ ह्रीं गणाधीशावतारितायै नमः ।
(107) ॐ ह्रीं ब्रह्मलोकस्थिरावासायै नमः ।
(108) ॐ ह्रीं द्वादशाम्नायदेवतायै नमः । .
इदमष्टोत्तरशंत, भारत्याः प्रतिवासरं,
यः प्रकीर्तयते भक्त्या स वै वेदांगतो भवेत् ॥1॥
कवित्वं गमकत्मं च, वादितां वाग्मिता मपि,
समाप्नुयादिदं स्तोत्र मधीयानो निरंतरं ॥ 2 ||
आयुष्यं च यशस्यं च, स्तोत्रमेतदनुस्मरन्,
श्रुतकेवलिता लब्ध्वा, सूरिब्रह्म भजेत्परं ॥3॥