श्री शांति धारा🙏🙏
ॐ नमः सिद्धेभ्यः श्री वीतरागाय नमः
ॐ ह्रां णमो अरिहंताणं
, ऊँ ह्रीं णमो सिद्धाणं,
ॐ हूं णमो आइरियाणं.
ॐ ह्रौं णमो उवज्झायाणं,
ॐ ह्रः णमो लोए सव्वसाहूणं ।।
ॐ चत्तारि मंगलं, अरहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलि पण्णत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा, अरहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो । चत्तारि सरणं पव्वज्जामि, अरहंते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि, केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि ।
ॐ ह्रीं अनादि मूलमंत्रेभ्यो नमः सर्व शांति तुष्टिं पुष्टिं च कुरु-कुरु ।
ॐ हूं धूं फट् किरिटिं किरिटिं घातय घातय पर विघ्नान् स्फोटय स्फोटय सहस्र खण्डान् कुरु कुरु परमुद्रां छिन्द छिन्द परमंत्रान् भिन्द भिन्द क्षां क्षः वाः वाः हूं फट् सर्वशांतिं कुरु कुरु ।
ॐ ह्रीं श्रीं क्लीं अर्ह अ सि आ उ सा अनाहत विद्यायै णमो अरिहंताणं ह्रौं सर्व शांतिं कुरु कुरु ।
ॐ अ ह्रां सि ह्रीं आ हूं उ ह्रौं सा ह्रः जगदापद् विनाशनाय ह्रीं शांतिनाथाय नमः सर्व शांतिं कुरु कुरु ।
ॐ ह्रीं अर्हं णमो जिणाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अहं णमो ओहि जिणाणं सर्व शांतिर्भवतु ।
ऊँ ह्रीं अर्हं णमो परमोहि जिणाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो सव्वेहि जिणाणं सर्व शांतिर्भवतु ।
ऊँ ह्रीं अर्हं णमो अणंतोहि जिणाणं सर्व शांतिर्भवतु ।
ऊँ ह्रीं अर्हं णमो कोट्ठ बुद्धीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो बीज बुद्धीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अहं णमो पादाणु सारीणं सर्व शांतिर्भवतु ।
ऊँ ह्रीं अर्हं णमो संभिण्ण सोदारणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अहं णमो सयं बुद्धाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्हं पत्तेय बुद्धाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अहं णमो बोहिय बुद्धाणं सर्व शांतिर्भवतु ।
ऊँ ह्रीं अर्हं णमो उजु मदीणं सर्व शांतिर्भवतु ।
ऊँ ह्रीं अर्हं णमो विउल मदीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो दस पुव्वीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्हं णमो चउदस पुव्वीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो अढंग महाणिमित्त, कुसलाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो विउव्वइड्ढि पत्ताणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अहं णमो विज्जाहराणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अहं णमो चारणाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्हं णमो पण्ण समाणाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो आगासगामीणं सर्व शांतिर्भवतु
। ॐ ह्रीं अर्हं णमो आसीविसाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्हं णमो दिट्ठि विसाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अहं णमो उग्ग तवाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो दित्त तवाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अहं णमो तत्त तवाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अहं णमो महा तवाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो घोर तवाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अहं णमो घोर गुणाणं सर्व शांतिर्भवतु ।
ऊँ ह्रीं अर्हं णमो घोर परक्कमाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो बंभयारीणं सर्व शांतिर्भवतु ।
ऊँ ह्रीं अर्हं णमो आमोसहि पत्ताणं सर्व शांतिर्भवतु ।
ऊँ ह्रीं अर्हं णमो खेल्लोसहि पत्ताणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्हं णमो जल्लोसहि पत्ताणं सर्व शांतिर्भवतु ।
ऊँ ह्रीं अर्हं णमो विप्पोसहि पत्ताणं सर्व शांतिर्भवतु ।
ऊँ ह्रीं अर्हं णमो सव्वोसहि पत्ताणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो मण बलीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्हं णमो वचि बलीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्हं णमो काय बलीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो खीर सवीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्ह णमो सप्पि सवीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्हं णमो महुर सवीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अहं णमो अमिय सवीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्हं णमो अक्खीण महाणसाणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्हं णमो वड़्ढ़माणं बुद्धि रिसीणं सर्व शांतिर्भवतु ।
ॐ ह्रीं अर्हं णमो सव्व सिद्धायदणाणं सर्व शांतिर्भवतु । ऊँ ह्रीं अर्हं णमो भयवदो महदि महावीर वड्ढमाण- बुद्धिरिसीणं सर्व शांतिर्भवतु ।
श्री श्री शांतिरस्तु | शिवमस्तु । जयोऽस्तु । नित्यमारोग्यमस्तु । अस्माकं सर्वेषां पुष्टिरस्तु | तुष्टिरस्तु । समृद्धिरस्तु | कल्याणमस्तुं । सुखमस्तु । अभिवृद्धिरस्तु | कुल-गोत्र - धन-धान्यं सदास्तु । श्री सद्धर्मबलायुरा रोग्यैश्वर्याभिवृद्धिरस्तु ।
ॐ नमोऽर्हते भगवते प्रक्षीण शेष दोष-कल्मषाय दिव्य तेजोमूर्तये नमः श्री शांतिनाथाय शांतिकराय सर्वविघ्न प्रणाशनाय सर्वरोगापमृत्यु विनाशनाय सर्वपरकृत क्षुद्रोपद्रव विनाशनाय सर्वक्षाम डामर - विनाशनाय ऊँ ह्रां ह्रीं हूं ह्रौं ह्रः अ सि आ उ सा नमः सर्व शांतिं तुष्टिं पुष्टिं च कुरु कुरु ।
ॐ णमो भयवदो वड्ढमाणस्स रिसहस्स चक्कं जलंतं गच्छइ . आयासं, पायालं, लोयाणं, भूयाणं, जये वा, विवादे वा, थंभणे वा, रणंणगे वा, रायंगणे वा, मोहेण वा सव्वजीव सत्ताणं, अपराजिदो भवदु रक्ख रक्ख स्वाहा ।
शांतिः शिरोधृत - जिनेश्वर शासनानाम्,
शांतिः निरन्तर तपोभव-भावितानाम् ।
शांतिः कषाय जय जृम्भित वैभवानाम्,
शांतिः स्वभाव महिमान मुपागतानाम् ।।
संपूजकानां प्रतिपालकानौं यतीन्द्र-सामन्य तपोधनानाम् ।
देशस्य राष्ट्रस्य पुरस्य राज्ञः करोति शांति भगवान् जिनेन्द्रः ।