स्वाध्याय
अथ अपर रात्रि स्वाध्याय प्रतिष्ठापन-क्रियायां पूर्वा चार्यानुक्रमेण सकल-कर्म-क्षयार्थं भाव-पूजा-वन्दना-स्तवसमेतं श्री श्रुतभक्ति कायोत्सर्ग करोम्यहम् ।
ऐसी प्रतिज्ञा करके भूमि स्पस्पर्शर्श करते हुए नमस्कार करे, पश्चात् तीन आवर्त और एक शिरोनति करके निम्नलिखित सामायिक दण्डक पढ़ेंसामायिक स्तवस्तव
णमो अरहंताणं,
णमो सिद्धाणं,
णमो आइरियाणं ।
णमो उवज्झायाणं,
णमो लोए सव्वसाहूणं ।।
चत्तारि मंगलं-अरहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णत्तो धम्मो मंगलं चत्तारि लोगुत्तमाअरहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमो । चत्तारि सरणं पव्वज्जामि-अरहंते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि, केवलिपण्णत्तं धम्मं सरणं पव्यज्जामि ।
अड्डाइज्ज-दीव-दो-समुद्देसु, पण्णारस-कम्म-भूमिसु, जाव-अरहंताणं, भयवंताणं, आदियराणं, तित्थयराणं, जिणाणं, जिणोत्तमाणं, केवलियाणं, सिद्धाणं, बुद्धाणं, परिणिव्बुदाणं, अंतय-डाणं, पारगयाणं, धम्माइरियाणं, धम्मदेसगाणं, धम्म-णायगाणं, धम्म-वर-चाउरंग-चक्कवट्टीणं, देवाहिदेवाणं, णाणाणं, दंसणाणं, चरिताणं सदा करेमि किरियम्मं ।
करेमि भंते ! सामायियं सव्व-सावज्ज-जोगं पच्चक्खामि जावज्जीवं (यावत्-कालं, जावन्नियमं) तिविहेण-मणसा वचसा काएण, ण करेमि, ण कारेमि, ण अण्णं करंतं पि समणुमणामि । तस्स भंते ! अइचारं पडिक्कमामि, णिदामि, गरहामि अप्पाणं, जाव अरहंताणं, भयवंताणं पज्जुवासं करेमि तावकालं पावकम्मं दुच्चरियं वोस्सरामि।
( यहाँ तीन आवर्त एक शिरोनति करके २७ उच्छ्वासपूर्वक कायोत्सर्ग करें। पश्चात् भूमि नमस्कार करके पुनः तीन आवर्त और एक शिरोनति करें, पश्चात् निम्रलिखित चतुर्विंशतिस्तव पढ़ें :)
चतुर्विंशति स्तव
थोस्सामि हं जिणवरे तित्थयरे केवली अणंत जिणे ।
णर-पवर लोय-महिए विहुय-रय मले महप्पण्णे ।।१।।
लोयस्सुज्जोययरे धम्म तित्यंको जिणे वंदे ।
अरहंते कित्तिस्से चौवीसं चेव केवलिणो ॥२॥
उसह-मजियं च वंदे संभव-मभिणंदणं च सुमइं च ।
पउमप्पहं सुपासं जिणं च चंदप्पहं वन्दे||३||
सुविहिं व पुप्फयंतं सीयल सेयं च वासुपुज्जं च ।
विमल-मणतं भयवं धम्मं संतिं च वंदामि ||४||
कुंथुं च जिणवरिंदं अरं च मल्लिं च सुव्वयं च णमिं ।
वंदामिरिट्ठणेमिं तह पासं वड्ढमाणं च॥५॥
एवं मए अभित्थुआ विहुय-रय-मला पहीण जस्मरणा ।
चठवीसं पि जिणवरा तित्थयरा मे पसीयंतु ||६||
कित्तिय वंदिय महिया एदे लोगोत्तमा जिणा सिद्धा |
आरोग्ग-णाण-लाहं दिंतु समाहिं च में बोर्हि ।।७।।
चंदेर्हि णिम्मल-यरा; आइच्चेहि अहिय पया-संता ।
सायर-मिव गंभीरा सिद्धा सिद्धिं मम दिसंतु ||८||