१. ग्रंथ
धर्म तीर्थकरेभ्योऽस्तु स्याद्वादिभ्यो नमो नमः ।
वृषभादि महावीरान्तेभ्यः स्वात्मोपलब्धये ।। १ ।।
सन्तानेषु निरन्वय क्षणिक चित्तानाम सत्स्वेव चेत्,
तत्त्वा हेतु फलात्मनां स्व पर संकल्पेन बुद्धः स्वयं ।
सत्त्वार्थ व्यवतिष्ठते करुणया मिथ्या विकल्पात्मक:,
स्थानित्यत्ववदेव तत्र समये नार्थ क्रिया वस्तुनः॥ २ ॥
प्रत्यक्षं विशदं ज्ञानं मुख्य संव्यवहारतः ।
परोक्षं शेषविज्ञानं प्रमाणे इति संङ्ग्रहः ॥ ३ ॥
अनुमानद्यतिरेकेण विशेष प्रतिभासनम् ।
वद्वैशंद्य मतं बुद्धेरवैशद्यमतः परम् ।। ४ ।।
अक्षार्थयोगे सत्ता लोकोऽर्थाकार विकल्प धीः ।
अवग्रहो विशेषाकाङ्क्षहाडवायो विनिश्चय: ।। ५ ।।
धारणा स्मृति हेतुस्तन्मविज्ञानं चतुर्विधम् ।
बहाघवग्रहाघष्ट चत्वारिंशत् स्व संविदाम।
पूर्व पूर्व प्रमाणत्वं फलं स्यादुत्तरोचरं ।। ६ ।।
तद् द्रव्यपर्यायात्मार्थो बहिरन्तश्च तत्त्वतः ।।७।।
अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः ।
क्रमाक्रमाभ्यां भावानं सा लक्षणतया मता ॥ ८ ॥
नाभेदेडषि विरुद्धयेत विक्रिया प्रतिक्रियैव वा ।
मिध्येवरात्मकं दृश्यादृश्यभेदेत्रात्मकं । ९ ।
चिचं सदसदात्मैकं तत्त्वं साधयति स्वतः ।।
ज्ञाजमाद्यं मतिस्संज्ञा चिंता वाभिनिबोधनम् ।। १० ।।
प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् ।
अविकल्पधिया लिंङ्ग न किंचित्सम्प्रतीयते ।। ११ ।।
नानुमानादसिद्धत्वात् प्रमाणान्तरमांजसम् ।
लिंगात साध्याविनाभावाभिनिबोधैक लक्षणात् ।। १२ ।।
लिंगीधीरनुमानं तत् फलं हानादि बुद्धयः ।
चन्द्रादेर्ज़लचन्द्रादि प्रतिपतिस्तथाऽनुमा ॥ १३ ॥
भविष्यत् प्रतिपद्येत शकटं कृतिकोदयात्।
श्व आदित्य उदेतेति ग्रहणं वा भविष्यति ।। १४ ।।
अदृश्य पर चित्चादेरभावं लौकिका विदुः ।
वदाकार विकारादेरन्यथानुपपत्तितः ।। १५ ।।
विक्ष्याणु पारिमांडल्य क्षणभंघवीक्षणम् ।
स्व संविद् विषयाकार विवेकानुपलम्भवत् ।। १६ ।।
अनंश बहिरत्नश्चा प्रत्यक्षं तदभासनात् ।
कस्तत् स्वभावो हेतुः स्यात किं तत्कार्य यतोऽनुमा ।। १७ ।।
धीर्विकल्पाऽविकल्पात्मा बहीरत्नश्च किं पुन: ।
निश्चयात्मा स्वतः सिद्धयेत् परतोऽप्यनवस्थितेः ।। १८ ।।
उपमानं प्रसिद्धार्थ साधर्म्यात्साध्य साधनं
तद्वैधम्र्म्यात्प्रमाणं कीं स्यात्संज्ञि प्रतिपादनं ॥ १९ ॥
प्रत्यक्षार्थन्तरापेक्षा सम्बन्धप्रतिपद्यतः ।
तत्प्रमाणं न चेत्सर्वमुपमानं कुतस्तथा ।। २० ।।
इदमल्पं महद् दूरमासन्नं प्रांशु नेति वा ।
व्यपेक्षातः समक्षेऽर्थे विकल्पः साधनांतरं ।। २१ ।।
प्रत्यक्षाभं कथंचित्स्यात् प्रमाणं वैमिरादिकम ।
यद्यथैवाविसंवादि प्रमाणं तत्तथा मतं ।। २२ ।।
स्वसंवेद्य विकल्पानां विशदार्थावभासनं ।
संहतारोषचिन्तायां सविकल्पावभासनात् ॥ २३ ॥
प्रतिसंविदितोत्पत्तिव्यया सत्योऽपि कल्पना:
प्रत्यक्षेषु न लक्षेरंस्तत्वलक्षण भेदवत् ।। २४ ।।
अक्षधी स्मृति संज्ञाभिः चिन्तयाऽऽभिनिबोधिकैः ।
व्यवहाराविसंवादस्तदा भासस्ततोऽन्यथा ।। २५ ।।
प्रमाणं श्रुतमर्थेषु सिद्धं द्वीपान्तरादिषु ।
अनाश्वासं न कुर्वीरन् क्वचित् तद्व्यभिचारतः ।। २६ ।।
प्राय: श्रुवे र्विसंवादात प्रतिबन्धमपश्यतां ।
सर्वत्र चेदनाश्वासः सोऽक्षं लिंगधियां समः ।। २७ ।।
आप्तोक्त हेतु वादाच्च बहिरर्थाविनिश्चये ।
सत्येवरव्यवस्था का साधनेवरता कुतः || २८ ।।
पुंश्चित्राभिसंधे श्वे द्वाग” व्यभिचारिणी ।
कार्यदृष्टं विजातीयाच्छक्यं का णभेदि किम् ॥ २९ ॥
भेदाभेदात्मकें ज्ञेये भेदा दाभिसंधयः ।।
एतेऽपेक्षानपेक्षाभ्यां लक्ष्यन्ते तय दुर्नयाः ॥ ३० ॥
जीवाजीव प्रभेदा यदन्तलः वदस्ति तत् ।
एकं यथा स्वनिर्भासि ज्ञानं जी 1: स्वपर्ययैः ।। ३१ ।।
शुद्ध द्रव्यमभिप्रैवि संग हस्तदभेदतः ।
भेदानां नासदात्मैकोऽप्यस्ति भे दो विरोधतः ।। ३२ ।।
प्रत्यक्षं बहिरन्तश्च भेदाइानं सदात्मना ।
द्रव्यं स्वलक्षण शंसेद भेदात् सामान्यलक्षणात् ।। ३३ ।।
सद्सत्स्वार्थ निर्मासैः सह कम विवर्तिभिः ।
दृश्यादृश्यैर्विभात्येकं भेदैः व यमभेदकैः ॥ ३४ ॥
कार्योत्पत्तिविरुद्धा चेत् स्वतं कारणसत्या |
युज्येत क्षणिकेऽर्थेऽर्थ क्रियासंभ वसाधनम् ॥ ३५ ॥
यथैकं भिन्देशार्थान कुर्याद व्याप्नोति वा सकृत् ।
तथैकं भिन् कालार्थान् कुर्याद व्याप्नोति वा क्रमात् । ३६ ।।
संग्रा: सर्वभेदै क्यमभिप्रैति सदात्मना ।
ब्रह्मा दस्तदाभास: स्वार्थभेदनिराकृतेः ॥ ३० ।
अन्य ज्यगुण भूवैक भेदाभेद प्ररूपणात
नैगम ऽर्थातरत्वोक्तौ नैगमाभास इष्यते ।। ३८ ।
स्वतोऽ : संतु सचावत्सत्चया किम् सदात्मनः ।
असदा सु नैषा स्यात्सर्वथाऽवि प्रसंगतः ।। ३९ ।
प्रमाणय व्यवहाराद्धि स न स्यात् तत्त्वस्तयो ।
मिथ्यैक चे विशेषो वा कः स्वपक्षविपक्षयोः ।। ४ ।।
व्यवहार ऽविसम्वादी नयः स्यादुर्नयोऽन्यथा |
बहिरथो वस्ति विज्ञप्तिमात्र शून्यमितीदृशः ॥ ४१ |
ऋजुसू स्य पर्याय: प्रधानं चित्रसंविदः
चेतनाए प्रमूहत्वात स्याद्भेदानुपलक्षणनं || ४२ |
काल कारकलिङ्गानां भेदाच्छब्दोऽर भेदकृत ।
अभिरुढस्तु पर्यायैरित्यम्भूतः क्रियाश्र ः ॥ ४३ ॥
अक्षबुद्धिरतीवार्थं वेत्ति चेन्न कुतः स्मृतिः।
प्रतिभासभिदैकार्थे दूरासन्नाक्ष बुद्धिवत् ।। ४४ ।।
अक्ष शब्दार्थ विज्ञान मविसंवादद्धः समं ।
अस्पष्ट शब्द विज्ञानं प्रमाण मनुमानव ॥ ४५ ॥
कालादिलक्षण न्यक्षेणान्यत्रेक्ष्यं परिक्षिवं ।
द्रव्य पर्याय सामान्य, विशेषात्मार्थ नि उवं ।। ४६ ।।
एक्स्यानेक सामग्री सन्निपातात् पोक्षणम् ।
षट्कारकी प्रकल्प्येत तथा कालादिभेद : ।। ४७।।
व्याप्तिं साध्येन हेतोः स्फुटयती न विना चिंत पैकञदृष्टि: ।
सा इल्येनैव वनर्धनगतविषयः तत्कृत थैंकदेशे ||
प्रामप्रणये चानुमायाः स्मरणमधिगताथाविस आदी सर्वम् ।
संज्ञानञ्च प्रमाणं समधितरतः सप्तधाख्यैनौद्यैः ।। ४८ ।।
सर्वज्ञाय निरस्तबाध् कधिये, स्याद्वादिने वे,
नम- स्वात्प्रत्यक्षमलक्षयन् स्वमतमभ्स्याप्यनेकांतभाक।
तत्वं शक्यपरिक्षण सकलविन्नैकांतवादी वत:,
प्रेक्षावानकलंक याति रणम् त्वामेव वीरम् जिनम् ।। ४९ ।।
प्रणिपत्य महावीरं स्याद्वादेक्षणसप्तकम् ।
प्रमाण नय निक्षेप नभिधास्ये यथागमम् || ५०।।
ज्ञानं प्रमाणमाल दे रुपायो व्यास इष्यते ।
नयो ज्ञातुरभीप्राय युक्तितोऽर्थपरिग्रहः ।। ५१ ।।
अयमर्थ इति ज्ञा विद्यान्नोत्पत्तिमर्थतः ।
अन्यथा न विवाद: सात् कुलालादिघटादिवत् ।। ५२ ।।
अन्वयव्यवीरेकाभामर्थश्चेत् कारणं विदः ।
संशयादि विदुत्पाद कौवस्कुत इतीक्ष्यताम् || ५३ ।।
सन्निधेरिन्द्रियाः नामन्वय व्यतिरेक्योः ।
कार्यकारणयोश्चा पे बुद्धिरध्यवसायिनी ।। ५४ ।।
तमो निरोधि वीजन्ते तमसा नावृतं परम् ।
कुडयादिकं न कुडया दि विरोहिवमिवेक्षकाः ।। ५५ ।।
मलविद्धमणि व्यक्ति र्यथाऽनेक प्रकारतः ।
कर्म विद्वात्म विज्ञप्तिस्तथाऽनेक प्रकारतः ।। ५६ ।।
न तज्जन्म न दुष्यं न तद्व्यवसिती: सह ।
प्रत्येकं वा भजंती प्रामाण्यं प्रति हेतुताम् ।। ५७ ।।
स्वहेतुजनितोऽप्यर्थःस्वहेतुजनितोऽप्यर्थः परिच्छेद्यःस्वतो यथा ।
तथा ज्ञानं स्वहेतूत्थं परिच्छेदात्मकं स्वतः ।। ५८ ।।
व्यवसायात्मकं ज्ञानमात्मार्थग्राहकं मतं ।
ग्रहण निर्णयस्ते• मुख्यं प्रामाणय मश्नुते ।। ५९ ।।
वत्प्रत्यक्षं परोक्ष च द्विधैवात्रान्यसंविदाम |
अंतर्भावान्न युज्य चे नियमाः परकल्पिताः ।। ६० ।।
उपयोगस्य द्वौ स्याद्वाद नय संज्ञितौ ।
स्याद्वाद: सकला शे नयो विकलसङ्कथा ।। ६१ ।।
अप्रयुक्तेऽपि सत्र स्थावकारोऽर्थात्प्रतियते ।
विधौ निषेधेऽप्य त्र कुशलश्चेत्प्रयोजक: ।। ६२ ।।
वर्णा: पदानि व क्यानि प्राहुरर्थानवांछीतान् ।
वांछीतांश्च क्वचित्रेति प्रसिद्धिरियमिदृशी ।। ६३ ।।
स्वेच्छया वामविक्रम्य वदत मेव युज्यते ।
वस्त्रभिप्रेतमात्रस्य सुचकं वचन्विति ।। ६४ ॥
श्रुव भेदा: नया: सप्त नेग आदिप्रभेदतः ।
द्रव्य पर्याय मुलास्ते द्रव्यमेकान् यानुगम् ।। ६५ ।।
निश्चयात्मक मन्योपि व्यतिरेक पृश्क्त्वगः ।
निश्चय व्यवहारौ तु द्रव्य पर्याय नाश्रितौ ।। ६६ ।।
गुण प्रधान भावेन धर्मयो रेक धर्मिणि ।
विवक्षा नैगमोऽत्यन्त भेदोक्तिस्याद तदाकृति ।। ६७ ।।
सद्भेदात् समस्तैक्यसंग्रहात संग्रहो नयः ।
दुर्नयो ब्रह्मवादः स्यात् वत्स्वरुपा नवाप्तितः ।। ६८ ।।
व्यव्हारानु कूल्याचु प्रमाणावांप्रमाणता ।
नान्यथा बाध्यमानानां ज्ञानानां प्रसंङ्गतः ।। ६९।।
भेदं प्राधान्यतोन्विच्छन् ऋजुर त्रनयोः मतः ।
सर्वथैकत्वविक्षेपि तदाभासस्त्वं पैकिक: ।। ७०।।
चत्वारोर्थनया होते जीवाद्य व्यपाश्रयात ।
त्रयः शब्दनयाः सत्यं पदविद्यां नाश्रिताः ।। ७१ ।।