१. ग्रंथ


धर्म तीर्थकरेभ्योऽस्तु स्याद्वादिभ्यो नमो नमः ।

वृषभादि महावीरान्तेभ्यः स्वात्मोपलब्धये ।। १ ।।


सन्तानेषु निरन्वय क्षणिक चित्तानाम सत्स्वेव चेत्, 

तत्त्वा हेतु फलात्मनां स्व पर संकल्पेन बुद्धः स्वयं । 

सत्त्वार्थ व्यवतिष्ठते करुणया मिथ्या विकल्पात्मक:, 

स्थानित्यत्ववदेव तत्र समये नार्थ क्रिया वस्तुनः॥ २ ॥


प्रत्यक्षं विशदं ज्ञानं मुख्य संव्यवहारतः । 

परोक्षं शेषविज्ञानं प्रमाणे इति संङ्ग्रहः ॥ ३ ॥


अनुमानद्यतिरेकेण विशेष प्रतिभासनम् । 

वद्वैशंद्य मतं बुद्धेरवैशद्यमतः परम् ।। ४ ।।


अक्षार्थयोगे सत्ता लोकोऽर्थाकार विकल्प धीः । 

अवग्रहो विशेषाकाङ्क्षहाडवायो विनिश्चय: ।। ५ ।।

 धारणा स्मृति हेतुस्तन्मविज्ञानं चतुर्विधम् ।


बहाघवग्रहाघष्ट चत्वारिंशत् स्व संविदाम।

 पूर्व पूर्व प्रमाणत्वं फलं स्यादुत्तरोचरं ।। ६ ।।

तद् द्रव्यपर्यायात्मार्थो बहिरन्तश्च तत्त्वतः ।।७।। 


अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः । 

क्रमाक्रमाभ्यां भावानं सा लक्षणतया मता ॥ ८ ॥ 


नाभेदेडषि विरुद्धयेत विक्रिया प्रतिक्रियैव वा ।

 मिध्येवरात्मकं दृश्यादृश्यभेदेत्रात्मकं । ९ । 


चिचं सदसदात्मैकं तत्त्वं साधयति स्वतः ।। 

ज्ञाजमाद्यं मतिस्संज्ञा चिंता वाभिनिबोधनम् ।। १० ।। 


प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् ।

अविकल्पधिया लिंङ्ग न किंचित्सम्प्रतीयते ।। ११ ।।


 नानुमानादसिद्धत्वात् प्रमाणान्तरमांजसम् ।

लिंगात साध्याविनाभावाभिनिबोधैक लक्षणात् ।। १२ ।। 


लिंगीधीरनुमानं तत् फलं हानादि बुद्धयः ।

चन्द्रादेर्ज़लचन्द्रादि प्रतिपतिस्तथाऽनुमा ॥ १३ ॥ 


भविष्यत् प्रतिपद्येत शकटं कृतिकोदयात्। 

श्व आदित्य उदेतेति ग्रहणं वा भविष्यति ।। १४ ।।


अदृश्य पर चित्चादेरभावं लौकिका विदुः ।

 वदाकार विकारादेरन्यथानुपपत्तितः ।। १५ ।।


विक्ष्याणु पारिमांडल्य क्षणभंघवीक्षणम् । 

स्व संविद् विषयाकार विवेकानुपलम्भवत् ।। १६ ।। 


अनंश बहिरत्नश्चा प्रत्यक्षं तदभासनात् ।

कस्तत् स्वभावो हेतुः स्यात किं तत्कार्य यतोऽनुमा ।। १७ ।। 


धीर्विकल्पाऽविकल्पात्मा बहीरत्नश्च किं पुन: ।

 निश्चयात्मा स्वतः सिद्धयेत् परतोऽप्यनवस्थितेः ।। १८ ।।


उपमानं प्रसिद्धार्थ साधर्म्यात्साध्य साधनं 

तद्वैधम्र्म्यात्प्रमाणं कीं स्यात्संज्ञि प्रतिपादनं ॥ १९ ॥


प्रत्यक्षार्थन्तरापेक्षा सम्बन्धप्रतिपद्यतः । 

तत्प्रमाणं न चेत्सर्वमुपमानं कुतस्तथा ।। २० ।।


इदमल्पं महद् दूरमासन्नं प्रांशु नेति वा । 

व्यपेक्षातः समक्षेऽर्थे विकल्पः साधनांतरं ।। २१ ।।


प्रत्यक्षाभं कथंचित्स्यात् प्रमाणं वैमिरादिकम ।

 यद्यथैवाविसंवादि प्रमाणं तत्तथा मतं ।। २२ ।।


स्वसंवेद्य विकल्पानां विशदार्थावभासनं । 

संहतारोषचिन्तायां सविकल्पावभासनात् ॥ २३ ॥


प्रतिसंविदितोत्पत्तिव्यया सत्योऽपि कल्पना: 

प्रत्यक्षेषु न लक्षेरंस्तत्वलक्षण भेदवत् ।। २४ ।।


अक्षधी स्मृति संज्ञाभिः चिन्तयाऽऽभिनिबोधिकैः । 

व्यवहाराविसंवादस्तदा भासस्ततोऽन्यथा ।। २५ ।।


प्रमाणं श्रुतमर्थेषु सिद्धं द्वीपान्तरादिषु ।

 अनाश्वासं न कुर्वीरन् क्वचित् तद्व्यभिचारतः ।। २६ ।।


प्राय: श्रुवे र्विसंवादात प्रतिबन्धमपश्यतां ।

 सर्वत्र चेदनाश्वासः सोऽक्षं लिंगधियां समः ।। २७ ।।


आप्तोक्त हेतु वादाच्च बहिरर्थाविनिश्चये । 

सत्येवरव्यवस्था का साधनेवरता कुतः || २८ ।।


पुंश्चित्राभिसंधे श्वे द्वाग” व्यभिचारिणी । 

कार्यदृष्टं विजातीयाच्छक्यं का णभेदि किम् ॥ २९ ॥


भेदाभेदात्मकें ज्ञेये भेदा दाभिसंधयः ।। 

एतेऽपेक्षानपेक्षाभ्यां लक्ष्यन्ते तय दुर्नयाः ॥ ३० ॥


जीवाजीव प्रभेदा यदन्तलः वदस्ति तत् । 

एकं यथा स्वनिर्भासि ज्ञानं जी 1: स्वपर्ययैः ।। ३१ ।।


शुद्ध द्रव्यमभिप्रैवि संग हस्तदभेदतः । 

भेदानां नासदात्मैकोऽप्यस्ति भे दो विरोधतः ।। ३२ ।।


प्रत्यक्षं बहिरन्तश्च भेदाइानं सदात्मना । 

द्रव्यं स्वलक्षण शंसेद भेदात् सामान्यलक्षणात् ।। ३३ ।।


सद्सत्स्वार्थ निर्मासैः सह कम विवर्तिभिः । 

दृश्यादृश्यैर्विभात्येकं भेदैः व यमभेदकैः ॥ ३४ ॥


कार्योत्पत्तिविरुद्धा चेत् स्वतं कारणसत्या | 

युज्येत क्षणिकेऽर्थेऽर्थ क्रियासंभ वसाधनम् ॥ ३५ ॥


 यथैकं भिन्देशार्थान कुर्याद व्याप्नोति वा सकृत् । 

तथैकं भिन् कालार्थान् कुर्याद व्याप्नोति वा क्रमात् । ३६ ।।


संग्रा: सर्वभेदै क्यमभिप्रैति सदात्मना । 

ब्रह्मा दस्तदाभास: स्वार्थभेदनिराकृतेः ॥ ३० ।


अन्य ज्यगुण भूवैक भेदाभेद प्ररूपणात 

नैगम ऽर्थातरत्वोक्तौ नैगमाभास इष्यते ।। ३८ ।


स्वतोऽ : संतु सचावत्सत्चया किम् सदात्मनः ।

 असदा सु नैषा स्यात्सर्वथाऽवि प्रसंगतः ।। ३९ ।


प्रमाणय व्यवहाराद्धि स न स्यात् तत्त्वस्तयो । 

मिथ्यैक चे विशेषो वा कः स्वपक्षविपक्षयोः ।। ४ ।।


व्यवहार ऽविसम्वादी नयः स्यादुर्नयोऽन्यथा | 

बहिरथो वस्ति विज्ञप्तिमात्र शून्यमितीदृशः ॥ ४१ |


ऋजुसू स्य पर्याय: प्रधानं चित्रसंविदः 

चेतनाए प्रमूहत्वात स्याद्भेदानुपलक्षणनं || ४२ |


काल कारकलिङ्गानां भेदाच्छब्दोऽर भेदकृत । 

अभिरुढस्तु पर्यायैरित्यम्भूतः क्रियाश्र ः ॥ ४३ ॥


अक्षबुद्धिरतीवार्थं वेत्ति चेन्न कुतः स्मृतिः। 

प्रतिभासभिदैकार्थे दूरासन्नाक्ष बुद्धिवत् ।। ४४ ।।


अक्ष शब्दार्थ विज्ञान मविसंवादद्धः समं । 

अस्पष्ट शब्द विज्ञानं प्रमाण मनुमानव ॥ ४५ ॥


कालादिलक्षण न्यक्षेणान्यत्रेक्ष्यं परिक्षिवं ।

 द्रव्य पर्याय सामान्य, विशेषात्मार्थ नि उवं ।। ४६ ।। 


एक्स्यानेक सामग्री सन्निपातात् पोक्षणम् ।

 षट्कारकी प्रकल्प्येत तथा कालादिभेद : ।। ४७।।


व्याप्तिं साध्येन हेतोः स्फुटयती न विना चिंत पैकञदृष्टि: ।

 सा इल्येनैव वनर्धनगतविषयः तत्कृत थैंकदेशे ||

 प्रामप्रणये चानुमायाः स्मरणमधिगताथाविस आदी सर्वम् ।

 संज्ञानञ्च प्रमाणं समधितरतः सप्तधाख्यैनौद्यैः ।। ४८ ।।


सर्वज्ञाय निरस्तबाध् कधिये, स्याद्वादिने वे, 

नम- स्वात्प्रत्यक्षमलक्षयन् स्वमतमभ्स्याप्यनेकांतभाक।

तत्वं शक्यपरिक्षण सकलविन्नैकांतवादी वत:,

प्रेक्षावानकलंक याति  रणम् त्वामेव वीरम् जिनम् ।। ४९ ।।


प्रणिपत्य महावीरं स्याद्वादेक्षणसप्तकम् । 

प्रमाण नय निक्षेप नभिधास्ये यथागमम् || ५०।।


ज्ञानं प्रमाणमाल दे रुपायो व्यास इष्यते । 

नयो ज्ञातुरभीप्राय युक्तितोऽर्थपरिग्रहः ।। ५१ ।।


अयमर्थ इति ज्ञा विद्यान्नोत्पत्तिमर्थतः । 

अन्यथा न विवाद: सात् कुलालादिघटादिवत् ।। ५२ ।। 


अन्वयव्यवीरेकाभामर्थश्चेत् कारणं विदः । 

संशयादि विदुत्पाद कौवस्कुत इतीक्ष्यताम् || ५३ ।।


सन्निधेरिन्द्रियाः नामन्वय व्यतिरेक्योः । 

कार्यकारणयोश्चा पे बुद्धिरध्यवसायिनी ।। ५४ ।।


तमो निरोधि वीजन्ते तमसा नावृतं परम् । 

कुडयादिकं न कुडया दि विरोहिवमिवेक्षकाः ।। ५५ ।।


मलविद्धमणि व्यक्ति र्यथाऽनेक प्रकारतः । 

कर्म विद्वात्म विज्ञप्तिस्तथाऽनेक प्रकारतः ।। ५६ ।।


न तज्जन्म न दुष्यं न तद्व्यवसिती: सह । 

प्रत्येकं वा भजंती  प्रामाण्यं प्रति हेतुताम् ।। ५७ ।।


 स्वहेतुजनितोऽप्यर्थःस्वहेतुजनितोऽप्यर्थः परिच्छेद्यःस्वतो यथा । 

तथा ज्ञानं स्वहेतूत्थं परिच्छेदात्मकं स्वतः ।। ५८ ।।


व्यवसायात्मकं ज्ञानमात्मार्थग्राहकं मतं ।

 ग्रहण निर्णयस्ते• मुख्यं प्रामाणय मश्नुते ।। ५९ ।।


 वत्प्रत्यक्षं परोक्ष च द्विधैवात्रान्यसंविदाम | 

अंतर्भावान्न युज्य चे नियमाः परकल्पिताः ।। ६० ।।


 उपयोगस्य द्वौ स्याद्वाद नय संज्ञितौ ।

 स्याद्वाद: सकला शे नयो विकलसङ्कथा ।। ६१ ।। 


अप्रयुक्तेऽपि सत्र स्थावकारोऽर्थात्प्रतियते । 

विधौ निषेधेऽप्य त्र कुशलश्चेत्प्रयोजक: ।। ६२ ।।


वर्णा: पदानि व क्यानि प्राहुरर्थानवांछीतान् ।

 वांछीतांश्च क्वचित्रेति प्रसिद्धिरियमिदृशी ।। ६३ ।।


 स्वेच्छया वामविक्रम्य वदत मेव युज्यते । 

वस्त्रभिप्रेतमात्रस्य सुचकं वचन्विति ।। ६४ ॥ 


श्रुव भेदा: नया: सप्त नेग आदिप्रभेदतः । 

द्रव्य पर्याय मुलास्ते द्रव्यमेकान् यानुगम् ।। ६५ ।। 


निश्चयात्मक मन्योपि व्यतिरेक पृश्क्त्वगः । 

निश्चय व्यवहारौ तु द्रव्य पर्याय नाश्रितौ ।। ६६ ।।


गुण प्रधान भावेन धर्मयो रेक धर्मिणि । 

विवक्षा नैगमोऽत्यन्त भेदोक्तिस्याद तदाकृति ।। ६७ ।।


सद्भेदात् समस्तैक्यसंग्रहात संग्रहो नयः । 

दुर्नयो ब्रह्मवादः स्यात् वत्स्वरुपा नवाप्तितः ।। ६८ ।। 


व्यव्हारानु कूल्याचु प्रमाणावांप्रमाणता । 

नान्यथा बाध्यमानानां ज्ञानानां प्रसंङ्गतः ।। ६९।।


भेदं प्राधान्यतोन्विच्छन् ऋजुर त्रनयोः मतः । 

सर्वथैकत्वविक्षेपि तदाभासस्त्वं पैकिक: ।। ७०।।


चत्वारोर्थनया होते जीवाद्य व्यपाश्रयात ।

 त्रयः शब्दनयाः सत्यं पदविद्यां नाश्रिताः ।। ७१ ।।