*श्री आद्यष्टक स्तोत्र*
अद्य मे सफलं जन्म, नेत्रे च सफले मम।
त्वामद्राक्षं यतो देव, हेतुमक्षयसंपद:॥ १॥
अद्य संसार-गम्भीर, पारावार: सुदुस्तर:।
सुतरोऽयं क्षणेनैव, जिनेन्द्र! तव दर्शनात्॥ २
अद्य मे क्षालितं गात्रं, नेत्रे च विमले कृते।
स्नातोऽहं धर्मतीर्थेषु, जिनेन्द्र! तव दर्शनात्॥ ३॥
अद्य मे सफलं जन्म, प्रशस्तं सर्वमङ्गलम्।
संसारार्णवतीर्णोऽहं, जिनेन्द्र! तव दर्शनात्॥ ४॥
अद्य कर्माष्टक-ज्वालं, विधूतं सकषायकम्।
दुर्गतेर्विनिवृत्तोऽहं, जिनेन्द्र! तव दर्शनात्॥ ५॥
अद्य सौम्या ग्रहा: सर्वे, शुभाश्चैकादश-स्थिता:।
नष्टानि विघ्नजालानि, जिनेन्द्र! तव दर्शनात्॥ ६॥
अद्य नष्टो महाबन्ध:, कर्मणां दु:खदायक:।
सुख-सङ्गं समापन्नो, जिनेन्द्र! तव दर्शनात्॥ ७॥
अद्य कर्माष्टकं नष्टं, दु:खोत्पादन-कारकम्।
सुखाम्भोधि-र्निमग्नोऽहं, जिनेन्द्र! तव दर्शनात्॥ ८॥
अद्य मिथ्यान्धकारस्य, हन्ता ज्ञान-दिवाकर:।
उदितो मच्छरीरेऽस्मिन्, जिनेन्द्र! तव दर्शनात्॥ ९॥
अद्याहं सुकृतीभूतो, निर्धूताशेषकल्मष:।
भुवन-त्रय-पूज्योऽहं, जिनेन्द्र! तव दर्शनात्॥ १०॥
अद्याष्टकं पठेद्यस्तु, गुणानन्दित-मानस:।
तस्य सर्वार्थसंसिद्धि-र्जिनेन्द्र! तव दर्शनात्॥ ११॥