अन्त र्बाह्म-समा-वर्णे,
उज्ज्वलैश्चित्त हारिभिः।
नारिङ्गरसैस्तीर्थेश,
स्नपयामि विमुक्तये।।23।।
ॐ ह्रीं श्रीं क्लीं ऐं अहँ वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं इवी इवीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय ॐ नमोऽर्हते भगवते श्री मते पवित्रतर -जलेन जिन-मभिषेच यामि स्वाहा।
अर्घ- संसार महा दुख सागर में
प्रभु गोते खाते आया हूँ।
अब मोक्ष महा फल पाने को
,फल रस की धारा देता हूँ।
उदक चन्दन तंदुल पुष्पकैश्चरु
सुदीप सुधूप फलार्घकैः।
धवल मंगल गान रवा कुले,
जिन गृहे जिन नाथ महं यजे।।
अर्घ- ॐ ह्रीं श्रीं .जिनेन्द्रस्य नारंगी रसाभिषे कान्ते अर्घ्य निर्वपामीति स्वाहा।