दर्शन पाठ

(संस्कृत)

दर्शनं देवदेवस्यं, दर्शनं पापनाशनम्।

दर्शनं स्वर्ग-सोपानं, दर्शनं मोक्ष-साधनम्।।

दर्शनेन जिनेन्द्राणां, साधुनां वन्दनेन च।

न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम्।।

वीतरागमुखं दृष्ट्वा, पद्मराग समप्रभम्।

जन्मजन्मकृतं पापं, दर्शनेन विनश्यति।।

दर्शनं जिनसूर्यस्य, संसारध्वान्तनाशनम्।

बोधनं चित्तपद्मस्य, समस्तार्थप्रकाशनम्।।

दर्शनं जिनचन्द्रस्य, सद्धर्मामृतवर्षणं।

जन्मदाहविनाशाय, वर्धनं सुखवारिधेः।।

जीवादि-तत्त्व-प्रतिपादकाय, सम्यक्त्व-मुख्याष्ट-गुणार्णवाय।

प्रशांत-रूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय।।

चिदानंदैक-रूपाय, जिनाय परमात्मने।

परमात्म-प्रकाशाय, नित्यं सिद्धात्मने नमः।।

अन्यथा शरणं नास्ति, त्वमेव शरणं मम।

तस्मात् कारुण्य भावेन, रक्ष रक्ष जिनेश्वर।।

न हि त्राता न हि त्राता, न हि त्राता जगत्त्रये।

वीतरागात्परो देवो, न भूतो न भविष्यति।

जिने भक्तिर्जिने भक्तिर्जिने भक्ति र्दिने दिने।

सदा मेंऽस्तु सदा मेऽस्तु सदामेऽस्तु भवे भवे।।

जिनधर्म-विनिर्मुक्तो, मां भवं चक्रवर्त्यपि।

स्याच्चेटोऽपि दरिद्रोऽपि जिनधर्मानुवासितः।।

जन्म-जन्मकृतं पापं, जन्म-कोटिमुपार्जितम्।

जन्म-मृत्यु-जरा-रोगं, हन्यते जिनदर्शनात्।।

अद्याभवत्सफलता नयन-द्वयस्य,

देव त्वदीय - चरणांबुज - वीक्षणेन।

अद्य त्रिलोक - तिलकप्रतिभासते मे,

संसार-वारिधिरयं चुलुक - प्रणाम्।।